Declension table of ?dhvāryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvāryamāṇam dhvāryamāṇe dhvāryamāṇāni
Vocativedhvāryamāṇa dhvāryamāṇe dhvāryamāṇāni
Accusativedhvāryamāṇam dhvāryamāṇe dhvāryamāṇāni
Instrumentaldhvāryamāṇena dhvāryamāṇābhyām dhvāryamāṇaiḥ
Dativedhvāryamāṇāya dhvāryamāṇābhyām dhvāryamāṇebhyaḥ
Ablativedhvāryamāṇāt dhvāryamāṇābhyām dhvāryamāṇebhyaḥ
Genitivedhvāryamāṇasya dhvāryamāṇayoḥ dhvāryamāṇānām
Locativedhvāryamāṇe dhvāryamāṇayoḥ dhvāryamāṇeṣu

Compound dhvāryamāṇa -

Adverb -dhvāryamāṇam -dhvāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria