Declension table of dhvāritavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāritavatī | dhvāritavatyau | dhvāritavatyaḥ |
Vocative | dhvāritavati | dhvāritavatyau | dhvāritavatyaḥ |
Accusative | dhvāritavatīm | dhvāritavatyau | dhvāritavatīḥ |
Instrumental | dhvāritavatyā | dhvāritavatībhyām | dhvāritavatībhiḥ |
Dative | dhvāritavatyai | dhvāritavatībhyām | dhvāritavatībhyaḥ |
Ablative | dhvāritavatyāḥ | dhvāritavatībhyām | dhvāritavatībhyaḥ |
Genitive | dhvāritavatyāḥ | dhvāritavatyoḥ | dhvāritavatīnām |
Locative | dhvāritavatyām | dhvāritavatyoḥ | dhvāritavatīṣu |