Declension table of dhvāritavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāritavat | dhvāritavantī dhvāritavatī | dhvāritavanti |
Vocative | dhvāritavat | dhvāritavantī dhvāritavatī | dhvāritavanti |
Accusative | dhvāritavat | dhvāritavantī dhvāritavatī | dhvāritavanti |
Instrumental | dhvāritavatā | dhvāritavadbhyām | dhvāritavadbhiḥ |
Dative | dhvāritavate | dhvāritavadbhyām | dhvāritavadbhyaḥ |
Ablative | dhvāritavataḥ | dhvāritavadbhyām | dhvāritavadbhyaḥ |
Genitive | dhvāritavataḥ | dhvāritavatoḥ | dhvāritavatām |
Locative | dhvāritavati | dhvāritavatoḥ | dhvāritavatsu |