Declension table of ?dhvāritavat

Deva

NeuterSingularDualPlural
Nominativedhvāritavat dhvāritavantī dhvāritavatī dhvāritavanti
Vocativedhvāritavat dhvāritavantī dhvāritavatī dhvāritavanti
Accusativedhvāritavat dhvāritavantī dhvāritavatī dhvāritavanti
Instrumentaldhvāritavatā dhvāritavadbhyām dhvāritavadbhiḥ
Dativedhvāritavate dhvāritavadbhyām dhvāritavadbhyaḥ
Ablativedhvāritavataḥ dhvāritavadbhyām dhvāritavadbhyaḥ
Genitivedhvāritavataḥ dhvāritavatoḥ dhvāritavatām
Locativedhvāritavati dhvāritavatoḥ dhvāritavatsu

Adverb -dhvāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria