Declension table of dhvāritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāritavān | dhvāritavantau | dhvāritavantaḥ |
Vocative | dhvāritavan | dhvāritavantau | dhvāritavantaḥ |
Accusative | dhvāritavantam | dhvāritavantau | dhvāritavataḥ |
Instrumental | dhvāritavatā | dhvāritavadbhyām | dhvāritavadbhiḥ |
Dative | dhvāritavate | dhvāritavadbhyām | dhvāritavadbhyaḥ |
Ablative | dhvāritavataḥ | dhvāritavadbhyām | dhvāritavadbhyaḥ |
Genitive | dhvāritavataḥ | dhvāritavatoḥ | dhvāritavatām |
Locative | dhvāritavati | dhvāritavatoḥ | dhvāritavatsu |