सुबन्तावली ?ध्वारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वारयितव्यः ध्वारयितव्यौ ध्वारयितव्याः
सम्बोधनम्ध्वारयितव्य ध्वारयितव्यौ ध्वारयितव्याः
द्वितीयाध्वारयितव्यम् ध्वारयितव्यौ ध्वारयितव्यान्
तृतीयाध्वारयितव्येन ध्वारयितव्याभ्याम् ध्वारयितव्यैः ध्वारयितव्येभिः
चतुर्थीध्वारयितव्याय ध्वारयितव्याभ्याम् ध्वारयितव्येभ्यः
पञ्चमीध्वारयितव्यात् ध्वारयितव्याभ्याम् ध्वारयितव्येभ्यः
षष्ठीध्वारयितव्यस्य ध्वारयितव्ययोः ध्वारयितव्यानाम्
सप्तमीध्वारयितव्ये ध्वारयितव्ययोः ध्वारयितव्येषु

समास ध्वारयितव्य

अव्यय ॰ध्वारयितव्यम् ॰ध्वारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria