Declension table of ?dhvārayiṣyat

Deva

NeuterSingularDualPlural
Nominativedhvārayiṣyat dhvārayiṣyantī dhvārayiṣyatī dhvārayiṣyanti
Vocativedhvārayiṣyat dhvārayiṣyantī dhvārayiṣyatī dhvārayiṣyanti
Accusativedhvārayiṣyat dhvārayiṣyantī dhvārayiṣyatī dhvārayiṣyanti
Instrumentaldhvārayiṣyatā dhvārayiṣyadbhyām dhvārayiṣyadbhiḥ
Dativedhvārayiṣyate dhvārayiṣyadbhyām dhvārayiṣyadbhyaḥ
Ablativedhvārayiṣyataḥ dhvārayiṣyadbhyām dhvārayiṣyadbhyaḥ
Genitivedhvārayiṣyataḥ dhvārayiṣyatoḥ dhvārayiṣyatām
Locativedhvārayiṣyati dhvārayiṣyatoḥ dhvārayiṣyatsu

Adverb -dhvārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria