Declension table of ?dhvārayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvārayiṣyan dhvārayiṣyantau dhvārayiṣyantaḥ
Vocativedhvārayiṣyan dhvārayiṣyantau dhvārayiṣyantaḥ
Accusativedhvārayiṣyantam dhvārayiṣyantau dhvārayiṣyataḥ
Instrumentaldhvārayiṣyatā dhvārayiṣyadbhyām dhvārayiṣyadbhiḥ
Dativedhvārayiṣyate dhvārayiṣyadbhyām dhvārayiṣyadbhyaḥ
Ablativedhvārayiṣyataḥ dhvārayiṣyadbhyām dhvārayiṣyadbhyaḥ
Genitivedhvārayiṣyataḥ dhvārayiṣyatoḥ dhvārayiṣyatām
Locativedhvārayiṣyati dhvārayiṣyatoḥ dhvārayiṣyatsu

Compound dhvārayiṣyat -

Adverb -dhvārayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria