Declension table of ?dhvārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvārayiṣyantī dhvārayiṣyantyau dhvārayiṣyantyaḥ
Vocativedhvārayiṣyanti dhvārayiṣyantyau dhvārayiṣyantyaḥ
Accusativedhvārayiṣyantīm dhvārayiṣyantyau dhvārayiṣyantīḥ
Instrumentaldhvārayiṣyantyā dhvārayiṣyantībhyām dhvārayiṣyantībhiḥ
Dativedhvārayiṣyantyai dhvārayiṣyantībhyām dhvārayiṣyantībhyaḥ
Ablativedhvārayiṣyantyāḥ dhvārayiṣyantībhyām dhvārayiṣyantībhyaḥ
Genitivedhvārayiṣyantyāḥ dhvārayiṣyantyoḥ dhvārayiṣyantīnām
Locativedhvārayiṣyantyām dhvārayiṣyantyoḥ dhvārayiṣyantīṣu

Compound dhvārayiṣyanti - dhvārayiṣyantī -

Adverb -dhvārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria