Declension table of ?dhvārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvārayiṣyamāṇā dhvārayiṣyamāṇe dhvārayiṣyamāṇāḥ
Vocativedhvārayiṣyamāṇe dhvārayiṣyamāṇe dhvārayiṣyamāṇāḥ
Accusativedhvārayiṣyamāṇām dhvārayiṣyamāṇe dhvārayiṣyamāṇāḥ
Instrumentaldhvārayiṣyamāṇayā dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇābhiḥ
Dativedhvārayiṣyamāṇāyai dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇābhyaḥ
Ablativedhvārayiṣyamāṇāyāḥ dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇābhyaḥ
Genitivedhvārayiṣyamāṇāyāḥ dhvārayiṣyamāṇayoḥ dhvārayiṣyamāṇānām
Locativedhvārayiṣyamāṇāyām dhvārayiṣyamāṇayoḥ dhvārayiṣyamāṇāsu

Adverb -dhvārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria