Declension table of dhvārayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvārayiṣyamāṇam | dhvārayiṣyamāṇe | dhvārayiṣyamāṇāni |
Vocative | dhvārayiṣyamāṇa | dhvārayiṣyamāṇe | dhvārayiṣyamāṇāni |
Accusative | dhvārayiṣyamāṇam | dhvārayiṣyamāṇe | dhvārayiṣyamāṇāni |
Instrumental | dhvārayiṣyamāṇena | dhvārayiṣyamāṇābhyām | dhvārayiṣyamāṇaiḥ |
Dative | dhvārayiṣyamāṇāya | dhvārayiṣyamāṇābhyām | dhvārayiṣyamāṇebhyaḥ |
Ablative | dhvārayiṣyamāṇāt | dhvārayiṣyamāṇābhyām | dhvārayiṣyamāṇebhyaḥ |
Genitive | dhvārayiṣyamāṇasya | dhvārayiṣyamāṇayoḥ | dhvārayiṣyamāṇānām |
Locative | dhvārayiṣyamāṇe | dhvārayiṣyamāṇayoḥ | dhvārayiṣyamāṇeṣu |