Declension table of ?dhvārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhvārayiṣyamāṇaḥ dhvārayiṣyamāṇau dhvārayiṣyamāṇāḥ
Vocativedhvārayiṣyamāṇa dhvārayiṣyamāṇau dhvārayiṣyamāṇāḥ
Accusativedhvārayiṣyamāṇam dhvārayiṣyamāṇau dhvārayiṣyamāṇān
Instrumentaldhvārayiṣyamāṇena dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇaiḥ dhvārayiṣyamāṇebhiḥ
Dativedhvārayiṣyamāṇāya dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇebhyaḥ
Ablativedhvārayiṣyamāṇāt dhvārayiṣyamāṇābhyām dhvārayiṣyamāṇebhyaḥ
Genitivedhvārayiṣyamāṇasya dhvārayiṣyamāṇayoḥ dhvārayiṣyamāṇānām
Locativedhvārayiṣyamāṇe dhvārayiṣyamāṇayoḥ dhvārayiṣyamāṇeṣu

Compound dhvārayiṣyamāṇa -

Adverb -dhvārayiṣyamāṇam -dhvārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria