Declension table of ?dhvārayamāṇa

Deva

MasculineSingularDualPlural
Nominativedhvārayamāṇaḥ dhvārayamāṇau dhvārayamāṇāḥ
Vocativedhvārayamāṇa dhvārayamāṇau dhvārayamāṇāḥ
Accusativedhvārayamāṇam dhvārayamāṇau dhvārayamāṇān
Instrumentaldhvārayamāṇena dhvārayamāṇābhyām dhvārayamāṇaiḥ dhvārayamāṇebhiḥ
Dativedhvārayamāṇāya dhvārayamāṇābhyām dhvārayamāṇebhyaḥ
Ablativedhvārayamāṇāt dhvārayamāṇābhyām dhvārayamāṇebhyaḥ
Genitivedhvārayamāṇasya dhvārayamāṇayoḥ dhvārayamāṇānām
Locativedhvārayamāṇe dhvārayamāṇayoḥ dhvārayamāṇeṣu

Compound dhvārayamāṇa -

Adverb -dhvārayamāṇam -dhvārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria