Declension table of ?dhvānyamānā

Deva

FeminineSingularDualPlural
Nominativedhvānyamānā dhvānyamāne dhvānyamānāḥ
Vocativedhvānyamāne dhvānyamāne dhvānyamānāḥ
Accusativedhvānyamānām dhvānyamāne dhvānyamānāḥ
Instrumentaldhvānyamānayā dhvānyamānābhyām dhvānyamānābhiḥ
Dativedhvānyamānāyai dhvānyamānābhyām dhvānyamānābhyaḥ
Ablativedhvānyamānāyāḥ dhvānyamānābhyām dhvānyamānābhyaḥ
Genitivedhvānyamānāyāḥ dhvānyamānayoḥ dhvānyamānānām
Locativedhvānyamānāyām dhvānyamānayoḥ dhvānyamānāsu

Adverb -dhvānyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria