Declension table of ?dhvānyamāna

Deva

NeuterSingularDualPlural
Nominativedhvānyamānam dhvānyamāne dhvānyamānāni
Vocativedhvānyamāna dhvānyamāne dhvānyamānāni
Accusativedhvānyamānam dhvānyamāne dhvānyamānāni
Instrumentaldhvānyamānena dhvānyamānābhyām dhvānyamānaiḥ
Dativedhvānyamānāya dhvānyamānābhyām dhvānyamānebhyaḥ
Ablativedhvānyamānāt dhvānyamānābhyām dhvānyamānebhyaḥ
Genitivedhvānyamānasya dhvānyamānayoḥ dhvānyamānānām
Locativedhvānyamāne dhvānyamānayoḥ dhvānyamāneṣu

Compound dhvānyamāna -

Adverb -dhvānyamānam -dhvānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria