Declension table of ?dhvānya

Deva

NeuterSingularDualPlural
Nominativedhvānyam dhvānye dhvānyāni
Vocativedhvānya dhvānye dhvānyāni
Accusativedhvānyam dhvānye dhvānyāni
Instrumentaldhvānyena dhvānyābhyām dhvānyaiḥ
Dativedhvānyāya dhvānyābhyām dhvānyebhyaḥ
Ablativedhvānyāt dhvānyābhyām dhvānyebhyaḥ
Genitivedhvānyasya dhvānyayoḥ dhvānyānām
Locativedhvānye dhvānyayoḥ dhvānyeṣu

Compound dhvānya -

Adverb -dhvānyam -dhvānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria