Declension table of ?dhvānya

Deva

MasculineSingularDualPlural
Nominativedhvānyaḥ dhvānyau dhvānyāḥ
Vocativedhvānya dhvānyau dhvānyāḥ
Accusativedhvānyam dhvānyau dhvānyān
Instrumentaldhvānyena dhvānyābhyām dhvānyaiḥ dhvānyebhiḥ
Dativedhvānyāya dhvānyābhyām dhvānyebhyaḥ
Ablativedhvānyāt dhvānyābhyām dhvānyebhyaḥ
Genitivedhvānyasya dhvānyayoḥ dhvānyānām
Locativedhvānye dhvānyayoḥ dhvānyeṣu

Compound dhvānya -

Adverb -dhvānyam -dhvānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria