Declension table of dhvānta

Deva

NeuterSingularDualPlural
Nominativedhvāntam dhvānte dhvāntāni
Vocativedhvānta dhvānte dhvāntāni
Accusativedhvāntam dhvānte dhvāntāni
Instrumentaldhvāntena dhvāntābhyām dhvāntaiḥ
Dativedhvāntāya dhvāntābhyām dhvāntebhyaḥ
Ablativedhvāntāt dhvāntābhyām dhvāntebhyaḥ
Genitivedhvāntasya dhvāntayoḥ dhvāntānām
Locativedhvānte dhvāntayoḥ dhvānteṣu

Compound dhvānta -

Adverb -dhvāntam -dhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria