Declension table of dhvānta

Deva

MasculineSingularDualPlural
Nominativedhvāntaḥ dhvāntau dhvāntāḥ
Vocativedhvānta dhvāntau dhvāntāḥ
Accusativedhvāntam dhvāntau dhvāntān
Instrumentaldhvāntena dhvāntābhyām dhvāntaiḥ dhvāntebhiḥ
Dativedhvāntāya dhvāntābhyām dhvāntebhyaḥ
Ablativedhvāntāt dhvāntābhyām dhvāntebhyaḥ
Genitivedhvāntasya dhvāntayoḥ dhvāntānām
Locativedhvānte dhvāntayoḥ dhvānteṣu

Compound dhvānta -

Adverb -dhvāntam -dhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria