Declension table of ?dhvānitavat

Deva

MasculineSingularDualPlural
Nominativedhvānitavān dhvānitavantau dhvānitavantaḥ
Vocativedhvānitavan dhvānitavantau dhvānitavantaḥ
Accusativedhvānitavantam dhvānitavantau dhvānitavataḥ
Instrumentaldhvānitavatā dhvānitavadbhyām dhvānitavadbhiḥ
Dativedhvānitavate dhvānitavadbhyām dhvānitavadbhyaḥ
Ablativedhvānitavataḥ dhvānitavadbhyām dhvānitavadbhyaḥ
Genitivedhvānitavataḥ dhvānitavatoḥ dhvānitavatām
Locativedhvānitavati dhvānitavatoḥ dhvānitavatsu

Compound dhvānitavat -

Adverb -dhvānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria