Declension table of ?dhvānita

Deva

NeuterSingularDualPlural
Nominativedhvānitam dhvānite dhvānitāni
Vocativedhvānita dhvānite dhvānitāni
Accusativedhvānitam dhvānite dhvānitāni
Instrumentaldhvānitena dhvānitābhyām dhvānitaiḥ
Dativedhvānitāya dhvānitābhyām dhvānitebhyaḥ
Ablativedhvānitāt dhvānitābhyām dhvānitebhyaḥ
Genitivedhvānitasya dhvānitayoḥ dhvānitānām
Locativedhvānite dhvānitayoḥ dhvāniteṣu

Compound dhvānita -

Adverb -dhvānitam -dhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria