सुबन्तावली ?ध्वानायन

Roma

पुमान्एकद्विबहु
प्रथमाध्वानायनः ध्वानायनौ ध्वानायनाः
सम्बोधनम्ध्वानायन ध्वानायनौ ध्वानायनाः
द्वितीयाध्वानायनम् ध्वानायनौ ध्वानायनान्
तृतीयाध्वानायनेन ध्वानायनाभ्याम् ध्वानायनैः
चतुर्थीध्वानायनाय ध्वानायनाभ्याम् ध्वानायनेभ्यः
पञ्चमीध्वानायनात् ध्वानायनाभ्याम् ध्वानायनेभ्यः
षष्ठीध्वानायनस्य ध्वानायनयोः ध्वानायनानाम्
सप्तमीध्वानायने ध्वानायनयोः ध्वानायनेषु

समास ध्वानायन

अव्यय ॰ध्वानायनम् ॰ध्वानायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria