Declension table of ?dhvāṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣyamāṇā dhvāṅkṣyamāṇe dhvāṅkṣyamāṇāḥ
Vocativedhvāṅkṣyamāṇe dhvāṅkṣyamāṇe dhvāṅkṣyamāṇāḥ
Accusativedhvāṅkṣyamāṇām dhvāṅkṣyamāṇe dhvāṅkṣyamāṇāḥ
Instrumentaldhvāṅkṣyamāṇayā dhvāṅkṣyamāṇābhyām dhvāṅkṣyamāṇābhiḥ
Dativedhvāṅkṣyamāṇāyai dhvāṅkṣyamāṇābhyām dhvāṅkṣyamāṇābhyaḥ
Ablativedhvāṅkṣyamāṇāyāḥ dhvāṅkṣyamāṇābhyām dhvāṅkṣyamāṇābhyaḥ
Genitivedhvāṅkṣyamāṇāyāḥ dhvāṅkṣyamāṇayoḥ dhvāṅkṣyamāṇānām
Locativedhvāṅkṣyamāṇāyām dhvāṅkṣyamāṇayoḥ dhvāṅkṣyamāṇāsu

Adverb -dhvāṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria