सुबन्तावली ?ध्वाङ्क्ष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्ष्यमाणा ध्वाङ्क्ष्यमाणे ध्वाङ्क्ष्यमाणाः
सम्बोधनम्ध्वाङ्क्ष्यमाणे ध्वाङ्क्ष्यमाणे ध्वाङ्क्ष्यमाणाः
द्वितीयाध्वाङ्क्ष्यमाणाम् ध्वाङ्क्ष्यमाणे ध्वाङ्क्ष्यमाणाः
तृतीयाध्वाङ्क्ष्यमाणया ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणाभिः
चतुर्थीध्वाङ्क्ष्यमाणायै ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणाभ्यः
पञ्चमीध्वाङ्क्ष्यमाणायाः ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणाभ्यः
षष्ठीध्वाङ्क्ष्यमाणायाः ध्वाङ्क्ष्यमाणयोः ध्वाङ्क्ष्यमाणानाम्
सप्तमीध्वाङ्क्ष्यमाणायाम् ध्वाङ्क्ष्यमाणयोः ध्वाङ्क्ष्यमाणासु

अव्यय ॰ध्वाङ्क्ष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria