सुबन्तावली ?ध्वाङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्ष्यमाणः ध्वाङ्क्ष्यमाणौ ध्वाङ्क्ष्यमाणाः
सम्बोधनम्ध्वाङ्क्ष्यमाण ध्वाङ्क्ष्यमाणौ ध्वाङ्क्ष्यमाणाः
द्वितीयाध्वाङ्क्ष्यमाणम् ध्वाङ्क्ष्यमाणौ ध्वाङ्क्ष्यमाणान्
तृतीयाध्वाङ्क्ष्यमाणेन ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणैः ध्वाङ्क्ष्यमाणेभिः
चतुर्थीध्वाङ्क्ष्यमाणाय ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणेभ्यः
पञ्चमीध्वाङ्क्ष्यमाणात् ध्वाङ्क्ष्यमाणाभ्याम् ध्वाङ्क्ष्यमाणेभ्यः
षष्ठीध्वाङ्क्ष्यमाणस्य ध्वाङ्क्ष्यमाणयोः ध्वाङ्क्ष्यमाणानाम्
सप्तमीध्वाङ्क्ष्यमाणे ध्वाङ्क्ष्यमाणयोः ध्वाङ्क्ष्यमाणेषु

समास ध्वाङ्क्ष्यमाण

अव्यय ॰ध्वाङ्क्ष्यमाणम् ॰ध्वाङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria