Declension table of ?dhvāṅkṣya

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣyaḥ dhvāṅkṣyau dhvāṅkṣyāḥ
Vocativedhvāṅkṣya dhvāṅkṣyau dhvāṅkṣyāḥ
Accusativedhvāṅkṣyam dhvāṅkṣyau dhvāṅkṣyān
Instrumentaldhvāṅkṣyeṇa dhvāṅkṣyābhyām dhvāṅkṣyaiḥ dhvāṅkṣyebhiḥ
Dativedhvāṅkṣyāya dhvāṅkṣyābhyām dhvāṅkṣyebhyaḥ
Ablativedhvāṅkṣyāt dhvāṅkṣyābhyām dhvāṅkṣyebhyaḥ
Genitivedhvāṅkṣyasya dhvāṅkṣyayoḥ dhvāṅkṣyāṇām
Locativedhvāṅkṣye dhvāṅkṣyayoḥ dhvāṅkṣyeṣu

Compound dhvāṅkṣya -

Adverb -dhvāṅkṣyam -dhvāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria