सुबन्तावली ?ध्वाङ्क्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्ष्यः ध्वाङ्क्ष्यौ ध्वाङ्क्ष्याः
सम्बोधनम्ध्वाङ्क्ष्य ध्वाङ्क्ष्यौ ध्वाङ्क्ष्याः
द्वितीयाध्वाङ्क्ष्यम् ध्वाङ्क्ष्यौ ध्वाङ्क्ष्यान्
तृतीयाध्वाङ्क्ष्येण ध्वाङ्क्ष्याभ्याम् ध्वाङ्क्ष्यैः ध्वाङ्क्ष्येभिः
चतुर्थीध्वाङ्क्ष्याय ध्वाङ्क्ष्याभ्याम् ध्वाङ्क्ष्येभ्यः
पञ्चमीध्वाङ्क्ष्यात् ध्वाङ्क्ष्याभ्याम् ध्वाङ्क्ष्येभ्यः
षष्ठीध्वाङ्क्ष्यस्य ध्वाङ्क्ष्ययोः ध्वाङ्क्ष्याणाम्
सप्तमीध्वाङ्क्ष्ये ध्वाङ्क्ष्ययोः ध्वाङ्क्ष्येषु

समास ध्वाङ्क्ष्य

अव्यय ॰ध्वाङ्क्ष्यम् ॰ध्वाङ्क्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria