Declension table of ?dhvāṅkṣitavyā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣitavyā dhvāṅkṣitavye dhvāṅkṣitavyāḥ
Vocativedhvāṅkṣitavye dhvāṅkṣitavye dhvāṅkṣitavyāḥ
Accusativedhvāṅkṣitavyām dhvāṅkṣitavye dhvāṅkṣitavyāḥ
Instrumentaldhvāṅkṣitavyayā dhvāṅkṣitavyābhyām dhvāṅkṣitavyābhiḥ
Dativedhvāṅkṣitavyāyai dhvāṅkṣitavyābhyām dhvāṅkṣitavyābhyaḥ
Ablativedhvāṅkṣitavyāyāḥ dhvāṅkṣitavyābhyām dhvāṅkṣitavyābhyaḥ
Genitivedhvāṅkṣitavyāyāḥ dhvāṅkṣitavyayoḥ dhvāṅkṣitavyānām
Locativedhvāṅkṣitavyāyām dhvāṅkṣitavyayoḥ dhvāṅkṣitavyāsu

Adverb -dhvāṅkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria