Declension table of ?dhvāṅkṣitavya

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣitavyaḥ dhvāṅkṣitavyau dhvāṅkṣitavyāḥ
Vocativedhvāṅkṣitavya dhvāṅkṣitavyau dhvāṅkṣitavyāḥ
Accusativedhvāṅkṣitavyam dhvāṅkṣitavyau dhvāṅkṣitavyān
Instrumentaldhvāṅkṣitavyena dhvāṅkṣitavyābhyām dhvāṅkṣitavyaiḥ dhvāṅkṣitavyebhiḥ
Dativedhvāṅkṣitavyāya dhvāṅkṣitavyābhyām dhvāṅkṣitavyebhyaḥ
Ablativedhvāṅkṣitavyāt dhvāṅkṣitavyābhyām dhvāṅkṣitavyebhyaḥ
Genitivedhvāṅkṣitavyasya dhvāṅkṣitavyayoḥ dhvāṅkṣitavyānām
Locativedhvāṅkṣitavye dhvāṅkṣitavyayoḥ dhvāṅkṣitavyeṣu

Compound dhvāṅkṣitavya -

Adverb -dhvāṅkṣitavyam -dhvāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria