सुबन्तावली ?ध्वाङ्क्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षितव्यः ध्वाङ्क्षितव्यौ ध्वाङ्क्षितव्याः
सम्बोधनम्ध्वाङ्क्षितव्य ध्वाङ्क्षितव्यौ ध्वाङ्क्षितव्याः
द्वितीयाध्वाङ्क्षितव्यम् ध्वाङ्क्षितव्यौ ध्वाङ्क्षितव्यान्
तृतीयाध्वाङ्क्षितव्येन ध्वाङ्क्षितव्याभ्याम् ध्वाङ्क्षितव्यैः ध्वाङ्क्षितव्येभिः
चतुर्थीध्वाङ्क्षितव्याय ध्वाङ्क्षितव्याभ्याम् ध्वाङ्क्षितव्येभ्यः
पञ्चमीध्वाङ्क्षितव्यात् ध्वाङ्क्षितव्याभ्याम् ध्वाङ्क्षितव्येभ्यः
षष्ठीध्वाङ्क्षितव्यस्य ध्वाङ्क्षितव्ययोः ध्वाङ्क्षितव्यानाम्
सप्तमीध्वाङ्क्षितव्ये ध्वाङ्क्षितव्ययोः ध्वाङ्क्षितव्येषु

समास ध्वाङ्क्षितव्य

अव्यय ॰ध्वाङ्क्षितव्यम् ॰ध्वाङ्क्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria