Declension table of ?dhvāṅkṣitavatī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣitavatī dhvāṅkṣitavatyau dhvāṅkṣitavatyaḥ
Vocativedhvāṅkṣitavati dhvāṅkṣitavatyau dhvāṅkṣitavatyaḥ
Accusativedhvāṅkṣitavatīm dhvāṅkṣitavatyau dhvāṅkṣitavatīḥ
Instrumentaldhvāṅkṣitavatyā dhvāṅkṣitavatībhyām dhvāṅkṣitavatībhiḥ
Dativedhvāṅkṣitavatyai dhvāṅkṣitavatībhyām dhvāṅkṣitavatībhyaḥ
Ablativedhvāṅkṣitavatyāḥ dhvāṅkṣitavatībhyām dhvāṅkṣitavatībhyaḥ
Genitivedhvāṅkṣitavatyāḥ dhvāṅkṣitavatyoḥ dhvāṅkṣitavatīnām
Locativedhvāṅkṣitavatyām dhvāṅkṣitavatyoḥ dhvāṅkṣitavatīṣu

Compound dhvāṅkṣitavati - dhvāṅkṣitavatī -

Adverb -dhvāṅkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria