Declension table of ?dhvāṅkṣitavat

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣitavat dhvāṅkṣitavantī dhvāṅkṣitavatī dhvāṅkṣitavanti
Vocativedhvāṅkṣitavat dhvāṅkṣitavantī dhvāṅkṣitavatī dhvāṅkṣitavanti
Accusativedhvāṅkṣitavat dhvāṅkṣitavantī dhvāṅkṣitavatī dhvāṅkṣitavanti
Instrumentaldhvāṅkṣitavatā dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhiḥ
Dativedhvāṅkṣitavate dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhyaḥ
Ablativedhvāṅkṣitavataḥ dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhyaḥ
Genitivedhvāṅkṣitavataḥ dhvāṅkṣitavatoḥ dhvāṅkṣitavatām
Locativedhvāṅkṣitavati dhvāṅkṣitavatoḥ dhvāṅkṣitavatsu

Adverb -dhvāṅkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria