Declension table of ?dhvāṅkṣitā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣitā dhvāṅkṣite dhvāṅkṣitāḥ
Vocativedhvāṅkṣite dhvāṅkṣite dhvāṅkṣitāḥ
Accusativedhvāṅkṣitām dhvāṅkṣite dhvāṅkṣitāḥ
Instrumentaldhvāṅkṣitayā dhvāṅkṣitābhyām dhvāṅkṣitābhiḥ
Dativedhvāṅkṣitāyai dhvāṅkṣitābhyām dhvāṅkṣitābhyaḥ
Ablativedhvāṅkṣitāyāḥ dhvāṅkṣitābhyām dhvāṅkṣitābhyaḥ
Genitivedhvāṅkṣitāyāḥ dhvāṅkṣitayoḥ dhvāṅkṣitānām
Locativedhvāṅkṣitāyām dhvāṅkṣitayoḥ dhvāṅkṣitāsu

Adverb -dhvāṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria