सुबन्तावली ?ध्वाङ्क्षित

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षितः ध्वाङ्क्षितौ ध्वाङ्क्षिताः
सम्बोधनम्ध्वाङ्क्षित ध्वाङ्क्षितौ ध्वाङ्क्षिताः
द्वितीयाध्वाङ्क्षितम् ध्वाङ्क्षितौ ध्वाङ्क्षितान्
तृतीयाध्वाङ्क्षितेन ध्वाङ्क्षिताभ्याम् ध्वाङ्क्षितैः ध्वाङ्क्षितेभिः
चतुर्थीध्वाङ्क्षिताय ध्वाङ्क्षिताभ्याम् ध्वाङ्क्षितेभ्यः
पञ्चमीध्वाङ्क्षितात् ध्वाङ्क्षिताभ्याम् ध्वाङ्क्षितेभ्यः
षष्ठीध्वाङ्क्षितस्य ध्वाङ्क्षितयोः ध्वाङ्क्षितानाम्
सप्तमीध्वाङ्क्षिते ध्वाङ्क्षितयोः ध्वाङ्क्षितेषु

समास ध्वाङ्क्षित

अव्यय ॰ध्वाङ्क्षितम् ॰ध्वाङ्क्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria