Declension table of ?dhvāṅkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣiṣyat dhvāṅkṣiṣyantī dhvāṅkṣiṣyatī dhvāṅkṣiṣyanti
Vocativedhvāṅkṣiṣyat dhvāṅkṣiṣyantī dhvāṅkṣiṣyatī dhvāṅkṣiṣyanti
Accusativedhvāṅkṣiṣyat dhvāṅkṣiṣyantī dhvāṅkṣiṣyatī dhvāṅkṣiṣyanti
Instrumentaldhvāṅkṣiṣyatā dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhiḥ
Dativedhvāṅkṣiṣyate dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhyaḥ
Ablativedhvāṅkṣiṣyataḥ dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhyaḥ
Genitivedhvāṅkṣiṣyataḥ dhvāṅkṣiṣyatoḥ dhvāṅkṣiṣyatām
Locativedhvāṅkṣiṣyati dhvāṅkṣiṣyatoḥ dhvāṅkṣiṣyatsu

Adverb -dhvāṅkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria