Declension table of ?dhvāṅkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣiṣyan dhvāṅkṣiṣyantau dhvāṅkṣiṣyantaḥ
Vocativedhvāṅkṣiṣyan dhvāṅkṣiṣyantau dhvāṅkṣiṣyantaḥ
Accusativedhvāṅkṣiṣyantam dhvāṅkṣiṣyantau dhvāṅkṣiṣyataḥ
Instrumentaldhvāṅkṣiṣyatā dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhiḥ
Dativedhvāṅkṣiṣyate dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhyaḥ
Ablativedhvāṅkṣiṣyataḥ dhvāṅkṣiṣyadbhyām dhvāṅkṣiṣyadbhyaḥ
Genitivedhvāṅkṣiṣyataḥ dhvāṅkṣiṣyatoḥ dhvāṅkṣiṣyatām
Locativedhvāṅkṣiṣyati dhvāṅkṣiṣyatoḥ dhvāṅkṣiṣyatsu

Compound dhvāṅkṣiṣyat -

Adverb -dhvāṅkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria