सुबन्तावली ?ध्वाङ्क्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षिष्यन् ध्वाङ्क्षिष्यन्तौ ध्वाङ्क्षिष्यन्तः
सम्बोधनम्ध्वाङ्क्षिष्यन् ध्वाङ्क्षिष्यन्तौ ध्वाङ्क्षिष्यन्तः
द्वितीयाध्वाङ्क्षिष्यन्तम् ध्वाङ्क्षिष्यन्तौ ध्वाङ्क्षिष्यतः
तृतीयाध्वाङ्क्षिष्यता ध्वाङ्क्षिष्यद्भ्याम् ध्वाङ्क्षिष्यद्भिः
चतुर्थीध्वाङ्क्षिष्यते ध्वाङ्क्षिष्यद्भ्याम् ध्वाङ्क्षिष्यद्भ्यः
पञ्चमीध्वाङ्क्षिष्यतः ध्वाङ्क्षिष्यद्भ्याम् ध्वाङ्क्षिष्यद्भ्यः
षष्ठीध्वाङ्क्षिष्यतः ध्वाङ्क्षिष्यतोः ध्वाङ्क्षिष्यताम्
सप्तमीध्वाङ्क्षिष्यति ध्वाङ्क्षिष्यतोः ध्वाङ्क्षिष्यत्सु

समास ध्वाङ्क्षिष्यत्

अव्यय ॰ध्वाङ्क्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria