Declension table of ?dhvāṅkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣiṣyantī dhvāṅkṣiṣyantyau dhvāṅkṣiṣyantyaḥ
Vocativedhvāṅkṣiṣyanti dhvāṅkṣiṣyantyau dhvāṅkṣiṣyantyaḥ
Accusativedhvāṅkṣiṣyantīm dhvāṅkṣiṣyantyau dhvāṅkṣiṣyantīḥ
Instrumentaldhvāṅkṣiṣyantyā dhvāṅkṣiṣyantībhyām dhvāṅkṣiṣyantībhiḥ
Dativedhvāṅkṣiṣyantyai dhvāṅkṣiṣyantībhyām dhvāṅkṣiṣyantībhyaḥ
Ablativedhvāṅkṣiṣyantyāḥ dhvāṅkṣiṣyantībhyām dhvāṅkṣiṣyantībhyaḥ
Genitivedhvāṅkṣiṣyantyāḥ dhvāṅkṣiṣyantyoḥ dhvāṅkṣiṣyantīnām
Locativedhvāṅkṣiṣyantyām dhvāṅkṣiṣyantyoḥ dhvāṅkṣiṣyantīṣu

Compound dhvāṅkṣiṣyanti - dhvāṅkṣiṣyantī -

Adverb -dhvāṅkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria