Declension table of ?dhvāṅkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣiṣyamāṇā dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāḥ
Vocativedhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāḥ
Accusativedhvāṅkṣiṣyamāṇām dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāḥ
Instrumentaldhvāṅkṣiṣyamāṇayā dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇābhiḥ
Dativedhvāṅkṣiṣyamāṇāyai dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇābhyaḥ
Ablativedhvāṅkṣiṣyamāṇāyāḥ dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇābhyaḥ
Genitivedhvāṅkṣiṣyamāṇāyāḥ dhvāṅkṣiṣyamāṇayoḥ dhvāṅkṣiṣyamāṇānām
Locativedhvāṅkṣiṣyamāṇāyām dhvāṅkṣiṣyamāṇayoḥ dhvāṅkṣiṣyamāṇāsu

Adverb -dhvāṅkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria