सुबन्तावली ?ध्वाङ्क्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षिष्यमाणा ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणाः
सम्बोधनम्ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणाः
द्वितीयाध्वाङ्क्षिष्यमाणाम् ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणाः
तृतीयाध्वाङ्क्षिष्यमाणया ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणाभिः
चतुर्थीध्वाङ्क्षिष्यमाणायै ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणाभ्यः
पञ्चमीध्वाङ्क्षिष्यमाणायाः ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणाभ्यः
षष्ठीध्वाङ्क्षिष्यमाणायाः ध्वाङ्क्षिष्यमाणयोः ध्वाङ्क्षिष्यमाणानाम्
सप्तमीध्वाङ्क्षिष्यमाणायाम् ध्वाङ्क्षिष्यमाणयोः ध्वाङ्क्षिष्यमाणासु

अव्यय ॰ध्वाङ्क्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria