Declension table of ?dhvāṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣiṣyamāṇam dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāni
Vocativedhvāṅkṣiṣyamāṇa dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāni
Accusativedhvāṅkṣiṣyamāṇam dhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇāni
Instrumentaldhvāṅkṣiṣyamāṇena dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇaiḥ
Dativedhvāṅkṣiṣyamāṇāya dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇebhyaḥ
Ablativedhvāṅkṣiṣyamāṇāt dhvāṅkṣiṣyamāṇābhyām dhvāṅkṣiṣyamāṇebhyaḥ
Genitivedhvāṅkṣiṣyamāṇasya dhvāṅkṣiṣyamāṇayoḥ dhvāṅkṣiṣyamāṇānām
Locativedhvāṅkṣiṣyamāṇe dhvāṅkṣiṣyamāṇayoḥ dhvāṅkṣiṣyamāṇeṣu

Compound dhvāṅkṣiṣyamāṇa -

Adverb -dhvāṅkṣiṣyamāṇam -dhvāṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria