सुबन्तावली ?ध्वाङ्क्षिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाध्वाङ्क्षिष्यमाणम् ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणानि
सम्बोधनम्ध्वाङ्क्षिष्यमाण ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणानि
द्वितीयाध्वाङ्क्षिष्यमाणम् ध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणानि
तृतीयाध्वाङ्क्षिष्यमाणेन ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणैः
चतुर्थीध्वाङ्क्षिष्यमाणाय ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणेभ्यः
पञ्चमीध्वाङ्क्षिष्यमाणात् ध्वाङ्क्षिष्यमाणाभ्याम् ध्वाङ्क्षिष्यमाणेभ्यः
षष्ठीध्वाङ्क्षिष्यमाणस्य ध्वाङ्क्षिष्यमाणयोः ध्वाङ्क्षिष्यमाणानाम्
सप्तमीध्वाङ्क्षिष्यमाणे ध्वाङ्क्षिष्यमाणयोः ध्वाङ्क्षिष्यमाणेषु

समास ध्वाङ्क्षिष्यमाण

अव्यय ॰ध्वाङ्क्षिष्यमाणम् ॰ध्वाङ्क्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria