सुबन्तावली ?ध्वाङ्क्षवल्ली

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षवल्ली ध्वाङ्क्षवल्ल्यौ ध्वाङ्क्षवल्ल्यः
सम्बोधनम्ध्वाङ्क्षवल्लि ध्वाङ्क्षवल्ल्यौ ध्वाङ्क्षवल्ल्यः
द्वितीयाध्वाङ्क्षवल्लीम् ध्वाङ्क्षवल्ल्यौ ध्वाङ्क्षवल्लीः
तृतीयाध्वाङ्क्षवल्ल्या ध्वाङ्क्षवल्लीभ्याम् ध्वाङ्क्षवल्लीभिः
चतुर्थीध्वाङ्क्षवल्ल्यै ध्वाङ्क्षवल्लीभ्याम् ध्वाङ्क्षवल्लीभ्यः
पञ्चमीध्वाङ्क्षवल्ल्याः ध्वाङ्क्षवल्लीभ्याम् ध्वाङ्क्षवल्लीभ्यः
षष्ठीध्वाङ्क्षवल्ल्याः ध्वाङ्क्षवल्ल्योः ध्वाङ्क्षवल्लीनाम्
सप्तमीध्वाङ्क्षवल्ल्याम् ध्वाङ्क्षवल्ल्योः ध्वाङ्क्षवल्लीषु

समास ध्वाङ्क्षवल्लि ध्वाङ्क्षवल्ली

अव्यय ॰ध्वाङ्क्षवल्लि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria