Declension table of ?dhvāṅkṣat

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣan dhvāṅkṣantau dhvāṅkṣantaḥ
Vocativedhvāṅkṣan dhvāṅkṣantau dhvāṅkṣantaḥ
Accusativedhvāṅkṣantam dhvāṅkṣantau dhvāṅkṣataḥ
Instrumentaldhvāṅkṣatā dhvāṅkṣadbhyām dhvāṅkṣadbhiḥ
Dativedhvāṅkṣate dhvāṅkṣadbhyām dhvāṅkṣadbhyaḥ
Ablativedhvāṅkṣataḥ dhvāṅkṣadbhyām dhvāṅkṣadbhyaḥ
Genitivedhvāṅkṣataḥ dhvāṅkṣatoḥ dhvāṅkṣatām
Locativedhvāṅkṣati dhvāṅkṣatoḥ dhvāṅkṣatsu

Compound dhvāṅkṣat -

Adverb -dhvāṅkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria