Declension table of ?dhvāṅkṣantī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣantī dhvāṅkṣantyau dhvāṅkṣantyaḥ
Vocativedhvāṅkṣanti dhvāṅkṣantyau dhvāṅkṣantyaḥ
Accusativedhvāṅkṣantīm dhvāṅkṣantyau dhvāṅkṣantīḥ
Instrumentaldhvāṅkṣantyā dhvāṅkṣantībhyām dhvāṅkṣantībhiḥ
Dativedhvāṅkṣantyai dhvāṅkṣantībhyām dhvāṅkṣantībhyaḥ
Ablativedhvāṅkṣantyāḥ dhvāṅkṣantībhyām dhvāṅkṣantībhyaḥ
Genitivedhvāṅkṣantyāḥ dhvāṅkṣantyoḥ dhvāṅkṣantīnām
Locativedhvāṅkṣantyām dhvāṅkṣantyoḥ dhvāṅkṣantīṣu

Compound dhvāṅkṣanti - dhvāṅkṣantī -

Adverb -dhvāṅkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria