सुबन्तावली ?ध्वाङ्क्षन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षन्ती ध्वाङ्क्षन्त्यौ ध्वाङ्क्षन्त्यः
सम्बोधनम्ध्वाङ्क्षन्ति ध्वाङ्क्षन्त्यौ ध्वाङ्क्षन्त्यः
द्वितीयाध्वाङ्क्षन्तीम् ध्वाङ्क्षन्त्यौ ध्वाङ्क्षन्तीः
तृतीयाध्वाङ्क्षन्त्या ध्वाङ्क्षन्तीभ्याम् ध्वाङ्क्षन्तीभिः
चतुर्थीध्वाङ्क्षन्त्यै ध्वाङ्क्षन्तीभ्याम् ध्वाङ्क्षन्तीभ्यः
पञ्चमीध्वाङ्क्षन्त्याः ध्वाङ्क्षन्तीभ्याम् ध्वाङ्क्षन्तीभ्यः
षष्ठीध्वाङ्क्षन्त्याः ध्वाङ्क्षन्त्योः ध्वाङ्क्षन्तीनाम्
सप्तमीध्वाङ्क्षन्त्याम् ध्वाङ्क्षन्त्योः ध्वाङ्क्षन्तीषु

समास ध्वाङ्क्षन्ति ध्वाङ्क्षन्ती

अव्यय ॰ध्वाङ्क्षन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria