सुबन्तावली ?ध्वाङ्क्षनामन्

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षनामा ध्वाङ्क्षनामानौ ध्वाङ्क्षनामानः
सम्बोधनम्ध्वाङ्क्षनामन् ध्वाङ्क्षनामानौ ध्वाङ्क्षनामानः
द्वितीयाध्वाङ्क्षनामानम् ध्वाङ्क्षनामानौ ध्वाङ्क्षनाम्नः
तृतीयाध्वाङ्क्षनाम्ना ध्वाङ्क्षनामभ्याम् ध्वाङ्क्षनामभिः
चतुर्थीध्वाङ्क्षनाम्ने ध्वाङ्क्षनामभ्याम् ध्वाङ्क्षनामभ्यः
पञ्चमीध्वाङ्क्षनाम्नः ध्वाङ्क्षनामभ्याम् ध्वाङ्क्षनामभ्यः
षष्ठीध्वाङ्क्षनाम्नः ध्वाङ्क्षनाम्नोः ध्वाङ्क्षनाम्नाम्
सप्तमीध्वाङ्क्षनाम्नि ध्वाङ्क्षनामनि ध्वाङ्क्षनाम्नोः ध्वाङ्क्षनामसु

समास ध्वाङ्क्षनाम

अव्यय ॰ध्वाङ्क्षनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria