Declension table of ?dhvāṅkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣamāṇam dhvāṅkṣamāṇe dhvāṅkṣamāṇāni
Vocativedhvāṅkṣamāṇa dhvāṅkṣamāṇe dhvāṅkṣamāṇāni
Accusativedhvāṅkṣamāṇam dhvāṅkṣamāṇe dhvāṅkṣamāṇāni
Instrumentaldhvāṅkṣamāṇena dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇaiḥ
Dativedhvāṅkṣamāṇāya dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇebhyaḥ
Ablativedhvāṅkṣamāṇāt dhvāṅkṣamāṇābhyām dhvāṅkṣamāṇebhyaḥ
Genitivedhvāṅkṣamāṇasya dhvāṅkṣamāṇayoḥ dhvāṅkṣamāṇānām
Locativedhvāṅkṣamāṇe dhvāṅkṣamāṇayoḥ dhvāṅkṣamāṇeṣu

Compound dhvāṅkṣamāṇa -

Adverb -dhvāṅkṣamāṇam -dhvāṅkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria