Declension table of dhvāṅkṣa

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣaḥ dhvāṅkṣau dhvāṅkṣāḥ
Vocativedhvāṅkṣa dhvāṅkṣau dhvāṅkṣāḥ
Accusativedhvāṅkṣam dhvāṅkṣau dhvāṅkṣān
Instrumentaldhvāṅkṣeṇa dhvāṅkṣābhyām dhvāṅkṣaiḥ dhvāṅkṣebhiḥ
Dativedhvāṅkṣāya dhvāṅkṣābhyām dhvāṅkṣebhyaḥ
Ablativedhvāṅkṣāt dhvāṅkṣābhyām dhvāṅkṣebhyaḥ
Genitivedhvāṅkṣasya dhvāṅkṣayoḥ dhvāṅkṣāṇām
Locativedhvāṅkṣe dhvāṅkṣayoḥ dhvāṅkṣeṣu

Compound dhvāṅkṣa -

Adverb -dhvāṅkṣam -dhvāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria