Declension table of ?dhvāṅkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣaṇīyā dhvāṅkṣaṇīye dhvāṅkṣaṇīyāḥ
Vocativedhvāṅkṣaṇīye dhvāṅkṣaṇīye dhvāṅkṣaṇīyāḥ
Accusativedhvāṅkṣaṇīyām dhvāṅkṣaṇīye dhvāṅkṣaṇīyāḥ
Instrumentaldhvāṅkṣaṇīyayā dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyābhiḥ
Dativedhvāṅkṣaṇīyāyai dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyābhyaḥ
Ablativedhvāṅkṣaṇīyāyāḥ dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyābhyaḥ
Genitivedhvāṅkṣaṇīyāyāḥ dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyānām
Locativedhvāṅkṣaṇīyāyām dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyāsu

Adverb -dhvāṅkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria