Declension table of ?dhvāṅkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣaṇīyaḥ dhvāṅkṣaṇīyau dhvāṅkṣaṇīyāḥ
Vocativedhvāṅkṣaṇīya dhvāṅkṣaṇīyau dhvāṅkṣaṇīyāḥ
Accusativedhvāṅkṣaṇīyam dhvāṅkṣaṇīyau dhvāṅkṣaṇīyān
Instrumentaldhvāṅkṣaṇīyena dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyaiḥ dhvāṅkṣaṇīyebhiḥ
Dativedhvāṅkṣaṇīyāya dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyebhyaḥ
Ablativedhvāṅkṣaṇīyāt dhvāṅkṣaṇīyābhyām dhvāṅkṣaṇīyebhyaḥ
Genitivedhvāṅkṣaṇīyasya dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyānām
Locativedhvāṅkṣaṇīye dhvāṅkṣaṇīyayoḥ dhvāṅkṣaṇīyeṣu

Compound dhvāṅkṣaṇīya -

Adverb -dhvāṅkṣaṇīyam -dhvāṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria